अचः ( स्वराः )
ह्रस्वाः अ इ उ ऋ लृ
दीर्घाः आ ई ऊ ॠ ए ऐ ओ औ
अनुस्वार अं
विसर्ग अः
हलः ( व्यञ्जनानि ) कठोर मृदु
क् ख् ग् घ् ङ कण्ठ्याः
च् छ् ज् झ् ञ् तालव्याः
ट् ठ् ड् ढ् ण् मूर्धन्याः
त् थ् द् ध् न् दन्त्याः
प् फ् ब् भ् म् ओष्ट्याः
य् र् ल् व् अन्तःस्थाः
श् ष् स् ह् ळ् ऊष्माणः
ङ् ञ् ण् न् म् अनुनासिकाः
माहेश्वर सूत्राणि
१) अ इ उ ण्
२) ऋ ऌ क्
३) एव ओ ङ्
४) ऐ औ च्
५) हे यः वः र ट्
६) ल ञ्
७) ञ म ङ ण न म्
८) झ भ ञ्
९) घ ढ ध ष्
१०) ज ब ग ड द श्
११) ख फ छ ठ थ च ट त व
१२) क प य्
१३) श ष स र्
१४) ह ल्
० १ २ ३ ४ ५ ६ ७ ८ ९
एकम्
द्वे
त्रीणि
चत्वारि
पञ्च
षट्
सप्त
अष्टा
नव
दश
१ चैत्र:
२ वैशाख:
३ ज्येष्ठ:
४ आषाढ़:
५ श्रावण:
६ भाद्रपद:
७ आश्विन:
८ कार्तिक:
९ मार्गशीर्ष:
१॰ पौष:
११ माघ:
१२ फाल्गुन:
१ अश्विनि
२ भरणी
३ कृत्तिका
४ रोहिणी
५ मृगशीर्ष
६ आर्द्रा
७ पुनर्वसु
८ पुष्य
९ अश्लेषा
१॰ मघा
११ पूर्व फल्गुनी
१२ उत्तर फल्गुनी
१३ हस्त
१४ चित्रा
१५ स्वाति
१६ विशाखा
१७ अनुराधा
१८ ज्येष्ठा
१९ मूल
२॰ पूर्व आषाढ़
२१ उत्तर आषाढ़
२२ श्रावण
२३ दनिष्ट
२४ शतभिषा
२५ पूर्व भाद्रपद
२६ उत्तर भाद्रपद
२७ रेवती